International Journal of Advanced Academic Studies
  • Printed Journal
  • Refereed Journal
  • Peer Reviewed Journal

2020, Vol. 2, Issue 3, Part B

रामानन्दमते आत्मतत्त्व विचार


Author(s): अमर नाथ झा

Abstract: रामानन्देन आत्मतत्त्व विवेचन क्रमे सर्वप्रथमः जीवस्य वर्णनम् कृतमस्ति। तत्र विच्छब्दवाच्या जीवात्मानः परमात्मनः सकाशाद् भिन्ना नित्याश्च। तथा च श्रुतिः--‘‘द्वा सुपर्णा सयुजा सखायाइत्यादिका। अतएवोक्तं ‘‘नानात्मानो व्यवस्थातः‘‘ इत्यादिका। अतएवोक्तं ‘‘नानात्मानो व्यवस्थातः‘‘ इति तन्नित्यत्वमपि श्रुतिप्रसिद्धम्-
न जायते म्रियते वा विपश्चिन्नायं भूत्वा भवति वा न भूयः।
अजो नित्यः शाश्वतो यं पुराणो न हन्यते हन्यमाने शरीरे।।
अर्थात् ‘‘चित्‘‘ शब्देन ज्ञात जीवात्मा परमात्मा भिन्नोस्ति एव´्च नित्योस्ति। श्रुत्यानुसारेण- अयं विज्ञः आत्मा न उपन्न्यते, न म्रियते।


DOI: 10.33545/27068919.2020.v2.i3b.689

Pages: 139-140 | Views: 578 | Downloads: 220

Download Full Article: Click Here
How to cite this article:
अमर नाथ झा. रामानन्दमते आत्मतत्त्व विचार. Int J Adv Acad Stud 2020;2(3):139-140. DOI: 10.33545/27068919.2020.v2.i3b.689
International Journal of Advanced Academic Studies
Call for book chapter
Journals List Click Here Research Journals Research Journals