अदितिरूपा दिव्यसत्ता
Author(s): डाॅ0 संजय कुमार झा
Abstract: अदितिः देवमातास्ति। इयं आदिमातापि कथ्यते। न दितिः इति अदितिः अर्थात् यस्य खण्डं, अंशं भागं वा कर्तुमशक्यते तत् परम अवयवः अदितिः। इयं जगतः आधारमूला शक्तिर्विद्यते। अनयैव जगतः अधिष्ठाता परमेश्वरः सृष्टरचना रचयति। इयं मौलिकसत्ता अखण्डनीया। इयं मूलद्राव्यिकं कारणं विद्यते। एषा अवयवरहिता भागोत्तमा। तस्या विभाजनं असंभवम्।
Pages: 126-127 | Views: 456 | Downloads: 143Download Full Article: Click HereHow to cite this article:
डाॅ0 संजय कुमार झा. अदितिरूपा दिव्यसत्ता. Int J Adv Acad Stud 2019;1(1):126-127.